कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकोपि
अकोपिषाताम् / अकोपयिषाताम्
अकोपिषत / अकोपयिषत
मध्यम
अकोपिष्ठाः / अकोपयिष्ठाः
अकोपिषाथाम् / अकोपयिषाथाम्
अकोपिढ्वम् / अकोपयिढ्वम् / अकोपयिध्वम्
उत्तम
अकोपिषि / अकोपयिषि
अकोपिष्वहि / अकोपयिष्वहि
अकोपिष्महि / अकोपयिष्महि