कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयति / कोपति
कोपयतः / कोपतः
कोपयन्ति / कोपन्ति
मध्यम
कोपयसि / कोपसि
कोपयथः / कोपथः
कोपयथ / कोपथ
उत्तम
कोपयामि / कोपामि
कोपयावः / कोपावः
कोपयामः / कोपामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयाञ्चकार / कोपयांचकार / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकोप
कोपयाञ्चक्रतुः / कोपयांचक्रतुः / कोपयाम्बभूवतुः / कोपयांबभूवतुः / कोपयामासतुः / चुकुपतुः
कोपयाञ्चक्रुः / कोपयांचक्रुः / कोपयाम्बभूवुः / कोपयांबभूवुः / कोपयामासुः / चुकुपुः
मध्यम
कोपयाञ्चकर्थ / कोपयांचकर्थ / कोपयाम्बभूविथ / कोपयांबभूविथ / कोपयामासिथ / चुकोपिथ
कोपयाञ्चक्रथुः / कोपयांचक्रथुः / कोपयाम्बभूवथुः / कोपयांबभूवथुः / कोपयामासथुः / चुकुपथुः
कोपयाञ्चक्र / कोपयांचक्र / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुप
उत्तम
कोपयाञ्चकर / कोपयांचकर / कोपयाञ्चकार / कोपयांचकार / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकोप
कोपयाञ्चकृव / कोपयांचकृव / कोपयाम्बभूविव / कोपयांबभूविव / कोपयामासिव / चुकुपिव
कोपयाञ्चकृम / कोपयांचकृम / कोपयाम्बभूविम / कोपयांबभूविम / कोपयामासिम / चुकुपिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयिता / कोपिता
कोपयितारौ / कोपितारौ
कोपयितारः / कोपितारः
मध्यम
कोपयितासि / कोपितासि
कोपयितास्थः / कोपितास्थः
कोपयितास्थ / कोपितास्थ
उत्तम
कोपयितास्मि / कोपितास्मि
कोपयितास्वः / कोपितास्वः
कोपयितास्मः / कोपितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयिष्यति / कोपिष्यति
कोपयिष्यतः / कोपिष्यतः
कोपयिष्यन्ति / कोपिष्यन्ति
मध्यम
कोपयिष्यसि / कोपिष्यसि
कोपयिष्यथः / कोपिष्यथः
कोपयिष्यथ / कोपिष्यथ
उत्तम
कोपयिष्यामि / कोपिष्यामि
कोपयिष्यावः / कोपिष्यावः
कोपयिष्यामः / कोपिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयतात् / कोपयताद् / कोपयतु / कोपतात् / कोपताद् / कोपतु
कोपयताम् / कोपताम्
कोपयन्तु / कोपन्तु
मध्यम
कोपयतात् / कोपयताद् / कोपय / कोपतात् / कोपताद् / कोप
कोपयतम् / कोपतम्
कोपयत / कोपत
उत्तम
कोपयानि / कोपानि
कोपयाव / कोपाव
कोपयाम / कोपाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपयत् / अकोपयद् / अकोपत् / अकोपद्
अकोपयताम् / अकोपताम्
अकोपयन् / अकोपन्
मध्यम
अकोपयः / अकोपः
अकोपयतम् / अकोपतम्
अकोपयत / अकोपत
उत्तम
अकोपयम् / अकोपम्
अकोपयाव / अकोपाव
अकोपयाम / अकोपाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयेत् / कोपयेद् / कोपेत् / कोपेद्
कोपयेताम् / कोपेताम्
कोपयेयुः / कोपेयुः
मध्यम
कोपयेः / कोपेः
कोपयेतम् / कोपेतम्
कोपयेत / कोपेत
उत्तम
कोपयेयम् / कोपेयम्
कोपयेव / कोपेव
कोपयेम / कोपेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोप्यात् / कोप्याद् / कुप्यात् / कुप्याद्
कोप्यास्ताम् / कुप्यास्ताम्
कोप्यासुः / कुप्यासुः
मध्यम
कोप्याः / कुप्याः
कोप्यास्तम् / कुप्यास्तम्
कोप्यास्त / कुप्यास्त
उत्तम
कोप्यासम् / कुप्यासम्
कोप्यास्व / कुप्यास्व
कोप्यास्म / कुप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचूकुपत् / अचूकुपद् / अकोपीत् / अकोपीद्
अचूकुपताम् / अकोपिष्टाम्
अचूकुपन् / अकोपिषुः
मध्यम
अचूकुपः / अकोपीः
अचूकुपतम् / अकोपिष्टम्
अचूकुपत / अकोपिष्ट
उत्तम
अचूकुपम् / अकोपिषम्
अचूकुपाव / अकोपिष्व
अचूकुपाम / अकोपिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपयिष्यत् / अकोपयिष्यद् / अकोपिष्यत् / अकोपिष्यद्
अकोपयिष्यताम् / अकोपिष्यताम्
अकोपयिष्यन् / अकोपिष्यन्
मध्यम
अकोपयिष्यः / अकोपिष्यः
अकोपयिष्यतम् / अकोपिष्यतम्
अकोपयिष्यत / अकोपिष्यत
उत्तम
अकोपयिष्यम् / अकोपिष्यम्
अकोपयिष्याव / अकोपिष्याव
अकोपयिष्याम / अकोपिष्याम