कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयते / कोपते
कोपयेते / कोपेते
कोपयन्ते / कोपन्ते
मध्यम
कोपयसे / कोपसे
कोपयेथे / कोपेथे
कोपयध्वे / कोपध्वे
उत्तम
कोपये / कोपे
कोपयावहे / कोपावहे
कोपयामहे / कोपामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपे
कोपयाञ्चक्राते / कोपयांचक्राते / कोपयाम्बभूवतुः / कोपयांबभूवतुः / कोपयामासतुः / चुकुपाते
कोपयाञ्चक्रिरे / कोपयांचक्रिरे / कोपयाम्बभूवुः / कोपयांबभूवुः / कोपयामासुः / चुकुपिरे
मध्यम
कोपयाञ्चकृषे / कोपयांचकृषे / कोपयाम्बभूविथ / कोपयांबभूविथ / कोपयामासिथ / चुकुपिषे
कोपयाञ्चक्राथे / कोपयांचक्राथे / कोपयाम्बभूवथुः / कोपयांबभूवथुः / कोपयामासथुः / चुकुपाथे
कोपयाञ्चकृढ्वे / कोपयांचकृढ्वे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपिध्वे
उत्तम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपे
कोपयाञ्चकृवहे / कोपयांचकृवहे / कोपयाम्बभूविव / कोपयांबभूविव / कोपयामासिव / चुकुपिवहे
कोपयाञ्चकृमहे / कोपयांचकृमहे / कोपयाम्बभूविम / कोपयांबभूविम / कोपयामासिम / चुकुपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयिता / कोपिता
कोपयितारौ / कोपितारौ
कोपयितारः / कोपितारः
मध्यम
कोपयितासे / कोपितासे
कोपयितासाथे / कोपितासाथे
कोपयिताध्वे / कोपिताध्वे
उत्तम
कोपयिताहे / कोपिताहे
कोपयितास्वहे / कोपितास्वहे
कोपयितास्महे / कोपितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयिष्यते / कोपिष्यते
कोपयिष्येते / कोपिष्येते
कोपयिष्यन्ते / कोपिष्यन्ते
मध्यम
कोपयिष्यसे / कोपिष्यसे
कोपयिष्येथे / कोपिष्येथे
कोपयिष्यध्वे / कोपिष्यध्वे
उत्तम
कोपयिष्ये / कोपिष्ये
कोपयिष्यावहे / कोपिष्यावहे
कोपयिष्यामहे / कोपिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयताम् / कोपताम्
कोपयेताम् / कोपेताम्
कोपयन्ताम् / कोपन्ताम्
मध्यम
कोपयस्व / कोपस्व
कोपयेथाम् / कोपेथाम्
कोपयध्वम् / कोपध्वम्
उत्तम
कोपयै / कोपै
कोपयावहै / कोपावहै
कोपयामहै / कोपामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपयत / अकोपत
अकोपयेताम् / अकोपेताम्
अकोपयन्त / अकोपन्त
मध्यम
अकोपयथाः / अकोपथाः
अकोपयेथाम् / अकोपेथाम्
अकोपयध्वम् / अकोपध्वम्
उत्तम
अकोपये / अकोपे
अकोपयावहि / अकोपावहि
अकोपयामहि / अकोपामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयेत / कोपेत
कोपयेयाताम् / कोपेयाताम्
कोपयेरन् / कोपेरन्
मध्यम
कोपयेथाः / कोपेथाः
कोपयेयाथाम् / कोपेयाथाम्
कोपयेध्वम् / कोपेध्वम्
उत्तम
कोपयेय / कोपेय
कोपयेवहि / कोपेवहि
कोपयेमहि / कोपेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कोपयिषीष्ट / कोपिषीष्ट
कोपयिषीयास्ताम् / कोपिषीयास्ताम्
कोपयिषीरन् / कोपिषीरन्
मध्यम
कोपयिषीष्ठाः / कोपिषीष्ठाः
कोपयिषीयास्थाम् / कोपिषीयास्थाम्
कोपयिषीढ्वम् / कोपयिषीध्वम् / कोपिषीध्वम्
उत्तम
कोपयिषीय / कोपिषीय
कोपयिषीवहि / कोपिषीवहि
कोपयिषीमहि / कोपिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचूकुपत / अकोपिष्ट
अचूकुपेताम् / अकोपिषाताम्
अचूकुपन्त / अकोपिषत
मध्यम
अचूकुपथाः / अकोपिष्ठाः
अचूकुपेथाम् / अकोपिषाथाम्
अचूकुपध्वम् / अकोपिढ्वम्
उत्तम
अचूकुपे / अकोपिषि
अचूकुपावहि / अकोपिष्वहि
अचूकुपामहि / अकोपिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकोपयिष्यत / अकोपिष्यत
अकोपयिष्येताम् / अकोपिष्येताम्
अकोपयिष्यन्त / अकोपिष्यन्त
मध्यम
अकोपयिष्यथाः / अकोपिष्यथाः
अकोपयिष्येथाम् / अकोपिष्येथाम्
अकोपयिष्यध्वम् / अकोपिष्यध्वम्
उत्तम
अकोपयिष्ये / अकोपिष्ये
अकोपयिष्यावहि / अकोपिष्यावहि
अकोपयिष्यामहि / अकोपिष्यामहि