कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकोपयिष्यत / अकोपिष्यत
अकोपयिष्येताम् / अकोपिष्येताम्
अकोपयिष्यन्त / अकोपिष्यन्त
मध्यम
अकोपयिष्यथाः / अकोपिष्यथाः
अकोपयिष्येथाम् / अकोपिष्येथाम्
अकोपयिष्यध्वम् / अकोपिष्यध्वम्
उत्तम
अकोपयिष्ये / अकोपिष्ये
अकोपयिष्यावहि / अकोपिष्यावहि
अकोपयिष्यामहि / अकोपिष्यामहि