कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयिता / कोपिता
कोपयितारौ / कोपितारौ
कोपयितारः / कोपितारः
मध्यम
कोपयितासे / कोपितासे
कोपयितासाथे / कोपितासाथे
कोपयिताध्वे / कोपिताध्वे
उत्तम
कोपयिताहे / कोपिताहे
कोपयितास्वहे / कोपितास्वहे
कोपयितास्महे / कोपितास्महे