कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचूकुपत / अकोपिष्ट
अचूकुपेताम् / अकोपिषाताम्
अचूकुपन्त / अकोपिषत
मध्यम
अचूकुपथाः / अकोपिष्ठाः
अचूकुपेथाम् / अकोपिषाथाम्
अचूकुपध्वम् / अकोपिढ्वम्
उत्तम
अचूकुपे / अकोपिषि
अचूकुपावहि / अकोपिष्वहि
अचूकुपामहि / अकोपिष्महि