कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयाञ्चकार / कोपयांचकार / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकोप
कोपयाञ्चक्रतुः / कोपयांचक्रतुः / कोपयाम्बभूवतुः / कोपयांबभूवतुः / कोपयामासतुः / चुकुपतुः
कोपयाञ्चक्रुः / कोपयांचक्रुः / कोपयाम्बभूवुः / कोपयांबभूवुः / कोपयामासुः / चुकुपुः
मध्यम
कोपयाञ्चकर्थ / कोपयांचकर्थ / कोपयाम्बभूविथ / कोपयांबभूविथ / कोपयामासिथ / चुकोपिथ
कोपयाञ्चक्रथुः / कोपयांचक्रथुः / कोपयाम्बभूवथुः / कोपयांबभूवथुः / कोपयामासथुः / चुकुपथुः
कोपयाञ्चक्र / कोपयांचक्र / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुप
उत्तम
कोपयाञ्चकर / कोपयांचकर / कोपयाञ्चकार / कोपयांचकार / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकोप
कोपयाञ्चकृव / कोपयांचकृव / कोपयाम्बभूविव / कोपयांबभूविव / कोपयामासिव / चुकुपिव
कोपयाञ्चकृम / कोपयांचकृम / कोपयाम्बभूविम / कोपयांबभूविम / कोपयामासिम / चुकुपिम