कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपे
कोपयाञ्चक्राते / कोपयांचक्राते / कोपयाम्बभूवतुः / कोपयांबभूवतुः / कोपयामासतुः / चुकुपाते
कोपयाञ्चक्रिरे / कोपयांचक्रिरे / कोपयाम्बभूवुः / कोपयांबभूवुः / कोपयामासुः / चुकुपिरे
मध्यम
कोपयाञ्चकृषे / कोपयांचकृषे / कोपयाम्बभूविथ / कोपयांबभूविथ / कोपयामासिथ / चुकुपिषे
कोपयाञ्चक्राथे / कोपयांचक्राथे / कोपयाम्बभूवथुः / कोपयांबभूवथुः / कोपयामासथुः / चुकुपाथे
कोपयाञ्चकृढ्वे / कोपयांचकृढ्वे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपिध्वे
उत्तम
कोपयाञ्चक्रे / कोपयांचक्रे / कोपयाम्बभूव / कोपयांबभूव / कोपयामास / चुकुपे
कोपयाञ्चकृवहे / कोपयांचकृवहे / कोपयाम्बभूविव / कोपयांबभूविव / कोपयामासिव / चुकुपिवहे
कोपयाञ्चकृमहे / कोपयांचकृमहे / कोपयाम्बभूविम / कोपयांबभूविम / कोपयामासिम / चुकुपिमहे