कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयति / कोपति
कोपयतः / कोपतः
कोपयन्ति / कोपन्ति
मध्यम
कोपयसि / कोपसि
कोपयथः / कोपथः
कोपयथ / कोपथ
उत्तम
कोपयामि / कोपामि
कोपयावः / कोपावः
कोपयामः / कोपामः