कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयते / कोपते
कोपयेते / कोपेते
कोपयन्ते / कोपन्ते
मध्यम
कोपयसे / कोपसे
कोपयेथे / कोपेथे
कोपयध्वे / कोपध्वे
उत्तम
कोपये / कोपे
कोपयावहे / कोपावहे
कोपयामहे / कोपामहे