कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकोपयत / अकोपत
अकोपयेताम् / अकोपेताम्
अकोपयन्त / अकोपन्त
मध्यम
अकोपयथाः / अकोपथाः
अकोपयेथाम् / अकोपेथाम्
अकोपयध्वम् / अकोपध्वम्
उत्तम
अकोपये / अकोपे
अकोपयावहि / अकोपावहि
अकोपयामहि / अकोपामहि