कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोप्यात् / कोप्याद् / कुप्यात् / कुप्याद्
कोप्यास्ताम् / कुप्यास्ताम्
कोप्यासुः / कुप्यासुः
मध्यम
कोप्याः / कुप्याः
कोप्यास्तम् / कुप्यास्तम्
कोप्यास्त / कुप्यास्त
उत्तम
कोप्यासम् / कुप्यासम्
कोप्यास्व / कुप्यास्व
कोप्यास्म / कुप्यास्म