कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपयिषीष्ट / कोपिषीष्ट
कोपयिषीयास्ताम् / कोपिषीयास्ताम्
कोपयिषीरन् / कोपिषीरन्
मध्यम
कोपयिषीष्ठाः / कोपिषीष्ठाः
कोपयिषीयास्थाम् / कोपिषीयास्थाम्
कोपयिषीढ्वम् / कोपयिषीध्वम् / कोपिषीध्वम्
उत्तम
कोपयिषीय / कोपिषीय
कोपयिषीवहि / कोपिषीवहि
कोपयिषीमहि / कोपिषीमहि