कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवाते / कोदयांबभूवाते / कोदयामासाते
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूविरे / कोदयांबभूविरे / कोदयामासिरे
मध्यम
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविषे / कोदयांबभूविषे / कोदयामासिषे
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवाथे / कोदयांबभूवाथे / कोदयामासाथे
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूविध्वे / कोदयांबभूविध्वे / कोदयाम्बभूविढ्वे / कोदयांबभूविढ्वे / कोदयामासिध्वे
उत्तम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविवहे / कोदयांबभूविवहे / कोदयामासिवहे
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविमहे / कोदयांबभूविमहे / कोदयामासिमहे