कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रतुः / कोदयांचक्रतुः / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्रुः / कोदयांचक्रुः / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
मध्यम
कोदयाञ्चकर्थ / कोदयांचकर्थ / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चक्रथुः / कोदयांचक्रथुः / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्र / कोदयांचक्र / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
उत्तम
कोदयाञ्चकर / कोदयांचकर / कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृव / कोदयांचकृव / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृम / कोदयांचकृम / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम