कुद् धातुरूपाणि - कुदृँ अनृतभाषणे इत्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
मध्यम
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
उत्तम
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम