कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणिष्यते / कुणयिष्यते
कुणिष्येते / कुणयिष्येते
कुणिष्यन्ते / कुणयिष्यन्ते
मध्यम
कुणिष्यसे / कुणयिष्यसे
कुणिष्येथे / कुणयिष्येथे
कुणिष्यध्वे / कुणयिष्यध्वे
उत्तम
कुणिष्ये / कुणयिष्ये
कुणिष्यावहे / कुणयिष्यावहे
कुणिष्यामहे / कुणयिष्यामहे