कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकुणिष्यत / अकुणयिष्यत
अकुणिष्येताम् / अकुणयिष्येताम्
अकुणिष्यन्त / अकुणयिष्यन्त
मध्यम
अकुणिष्यथाः / अकुणयिष्यथाः
अकुणिष्येथाम् / अकुणयिष्येथाम्
अकुणिष्यध्वम् / अकुणयिष्यध्वम्
उत्तम
अकुणिष्ये / अकुणयिष्ये
अकुणिष्यावहि / अकुणयिष्यावहि
अकुणिष्यामहि / अकुणयिष्यामहि