कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणिता / कुणयिता
कुणितारौ / कुणयितारौ
कुणितारः / कुणयितारः
मध्यम
कुणितासे / कुणयितासे
कुणितासाथे / कुणयितासाथे
कुणिताध्वे / कुणयिताध्वे
उत्तम
कुणिताहे / कुणयिताहे
कुणितास्वहे / कुणयितास्वहे
कुणितास्महे / कुणयितास्महे