कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवाते / कुणयांबभूवाते / कुणयामासाते
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूविरे / कुणयांबभूविरे / कुणयामासिरे
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविषे / कुणयांबभूविषे / कुणयामासिषे
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवाथे / कुणयांबभूवाथे / कुणयामासाथे
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूविध्वे / कुणयांबभूविध्वे / कुणयाम्बभूविढ्वे / कुणयांबभूविढ्वे / कुणयामासिध्वे
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविवहे / कुणयांबभूविवहे / कुणयामासिवहे
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविमहे / कुणयांबभूविमहे / कुणयामासिमहे