कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणिषीष्ट / कुणयिषीष्ट
कुणिषीयास्ताम् / कुणयिषीयास्ताम्
कुणिषीरन् / कुणयिषीरन्
मध्यम
कुणिषीष्ठाः / कुणयिषीष्ठाः
कुणिषीयास्थाम् / कुणयिषीयास्थाम्
कुणिषीध्वम् / कुणयिषीढ्वम् / कुणयिषीध्वम्
उत्तम
कुणिषीय / कुणयिषीय
कुणिषीवहि / कुणयिषीवहि
कुणिषीमहि / कुणयिषीमहि