कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयति
कुणयतः
कुणयन्ति
मध्यम
कुणयसि
कुणयथः
कुणयथ
उत्तम
कुणयामि
कुणयावः
कुणयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रतुः / कुणयांचक्रतुः / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रुः / कुणयांचक्रुः / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकर्थ / कुणयांचकर्थ / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्रथुः / कुणयांचक्रथुः / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्र / कुणयांचक्र / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चकर / कुणयांचकर / कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृव / कुणयांचकृव / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृम / कुणयांचकृम / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयिता
कुणयितारौ
कुणयितारः
मध्यम
कुणयितासि
कुणयितास्थः
कुणयितास्थ
उत्तम
कुणयितास्मि
कुणयितास्वः
कुणयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयिष्यति
कुणयिष्यतः
कुणयिष्यन्ति
मध्यम
कुणयिष्यसि
कुणयिष्यथः
कुणयिष्यथ
उत्तम
कुणयिष्यामि
कुणयिष्यावः
कुणयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयतात् / कुणयताद् / कुणयतु
कुणयताम्
कुणयन्तु
मध्यम
कुणयतात् / कुणयताद् / कुणय
कुणयतम्
कुणयत
उत्तम
कुणयानि
कुणयाव
कुणयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणयत् / अकुणयद्
अकुणयताम्
अकुणयन्
मध्यम
अकुणयः
अकुणयतम्
अकुणयत
उत्तम
अकुणयम्
अकुणयाव
अकुणयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयेत् / कुणयेद्
कुणयेताम्
कुणयेयुः
मध्यम
कुणयेः
कुणयेतम्
कुणयेत
उत्तम
कुणयेयम्
कुणयेव
कुणयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुण्यात् / कुण्याद्
कुण्यास्ताम्
कुण्यासुः
मध्यम
कुण्याः
कुण्यास्तम्
कुण्यास्त
उत्तम
कुण्यासम्
कुण्यास्व
कुण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुणत् / अचुकुणद्
अचुकुणताम्
अचुकुणन्
मध्यम
अचुकुणः
अचुकुणतम्
अचुकुणत
उत्तम
अचुकुणम्
अचुकुणाव
अचुकुणाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणयिष्यत् / अकुणयिष्यद्
अकुणयिष्यताम्
अकुणयिष्यन्
मध्यम
अकुणयिष्यः
अकुणयिष्यतम्
अकुणयिष्यत
उत्तम
अकुणयिष्यम्
अकुणयिष्याव
अकुणयिष्याम