कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयते
कुणयेते
कुणयन्ते
मध्यम
कुणयसे
कुणयेथे
कुणयध्वे
उत्तम
कुणये
कुणयावहे
कुणयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयिता
कुणयितारौ
कुणयितारः
मध्यम
कुणयितासे
कुणयितासाथे
कुणयिताध्वे
उत्तम
कुणयिताहे
कुणयितास्वहे
कुणयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयिष्यते
कुणयिष्येते
कुणयिष्यन्ते
मध्यम
कुणयिष्यसे
कुणयिष्येथे
कुणयिष्यध्वे
उत्तम
कुणयिष्ये
कुणयिष्यावहे
कुणयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयताम्
कुणयेताम्
कुणयन्ताम्
मध्यम
कुणयस्व
कुणयेथाम्
कुणयध्वम्
उत्तम
कुणयै
कुणयावहै
कुणयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणयत
अकुणयेताम्
अकुणयन्त
मध्यम
अकुणयथाः
अकुणयेथाम्
अकुणयध्वम्
उत्तम
अकुणये
अकुणयावहि
अकुणयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयेत
कुणयेयाताम्
कुणयेरन्
मध्यम
कुणयेथाः
कुणयेयाथाम्
कुणयेध्वम्
उत्तम
कुणयेय
कुणयेवहि
कुणयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुणयिषीष्ट
कुणयिषीयास्ताम्
कुणयिषीरन्
मध्यम
कुणयिषीष्ठाः
कुणयिषीयास्थाम्
कुणयिषीढ्वम् / कुणयिषीध्वम्
उत्तम
कुणयिषीय
कुणयिषीवहि
कुणयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुणत
अचुकुणेताम्
अचुकुणन्त
मध्यम
अचुकुणथाः
अचुकुणेथाम्
अचुकुणध्वम्
उत्तम
अचुकुणे
अचुकुणावहि
अचुकुणामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुणयिष्यत
अकुणयिष्येताम्
अकुणयिष्यन्त
मध्यम
अकुणयिष्यथाः
अकुणयिष्येथाम्
अकुणयिष्यध्वम्
उत्तम
अकुणयिष्ये
अकुणयिष्यावहि
अकुणयिष्यामहि