कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणयतात् / कुणयताद् / कुणयतु
कुणयताम्
कुणयन्तु
मध्यम
कुणयतात् / कुणयताद् / कुणय
कुणयतम्
कुणयत
उत्तम
कुणयानि
कुणयाव
कुणयाम