कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचुकुणत् / अचुकुणद्
अचुकुणताम्
अचुकुणन्
मध्यम
अचुकुणः
अचुकुणतम्
अचुकुणत
उत्तम
अचुकुणम्
अचुकुणाव
अचुकुणाम