कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रतुः / कुणयांचक्रतुः / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रुः / कुणयांचक्रुः / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकर्थ / कुणयांचकर्थ / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्रथुः / कुणयांचक्रथुः / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्र / कुणयांचक्र / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चकर / कुणयांचकर / कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृव / कुणयांचकृव / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृम / कुणयांचकृम / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम