कुण धातुरूपाणि - कुण आमन्त्रणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
मध्यम
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
उत्तम
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम