कुञ्ज् धातुरूपाणि - कुजिँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुञ्जिता
कुञ्जितारौ
कुञ्जितारः
मध्यम
कुञ्जितासे
कुञ्जितासाथे
कुञ्जिताध्वे
उत्तम
कुञ्जिताहे
कुञ्जितास्वहे
कुञ्जितास्महे