कुञ्ज् धातुरूपाणि - कुजिँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुञ्ज्यात् / कुञ्ज्याद्
कुञ्ज्यास्ताम्
कुञ्ज्यासुः
मध्यम
कुञ्ज्याः
कुञ्ज्यास्तम्
कुञ्ज्यास्त
उत्तम
कुञ्ज्यासम्
कुञ्ज्यास्व
कुञ्ज्यास्म