कुज् धातुरूपाणि - कुजुँ स्तेयकरणे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुज्यात् / कुज्याद्
कुज्यास्ताम्
कुज्यासुः
मध्यम
कुज्याः
कुज्यास्तम्
कुज्यास्त
उत्तम
कुज्यासम्
कुज्यास्व
कुज्यास्म