कुक् + यङ्लुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकुकीति / चोकोक्ति
चोकुक्तः
चोकुकति
मध्यम
चोकुकीषि / चोकोक्षि
चोकुक्थः
चोकुक्थ
उत्तम
चोकुकीमि / चोकोक्मि
चोकुक्वः
चोकुक्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चक्रतुः / चोकोकांचक्रतुः / चोकोकाम्बभूवतुः / चोकोकांबभूवतुः / चोकोकामासतुः
चोकोकाञ्चक्रुः / चोकोकांचक्रुः / चोकोकाम्बभूवुः / चोकोकांबभूवुः / चोकोकामासुः
मध्यम
चोकोकाञ्चकर्थ / चोकोकांचकर्थ / चोकोकाम्बभूविथ / चोकोकांबभूविथ / चोकोकामासिथ
चोकोकाञ्चक्रथुः / चोकोकांचक्रथुः / चोकोकाम्बभूवथुः / चोकोकांबभूवथुः / चोकोकामासथुः
चोकोकाञ्चक्र / चोकोकांचक्र / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
उत्तम
चोकोकाञ्चकर / चोकोकांचकर / चोकोकाञ्चकार / चोकोकांचकार / चोकोकाम्बभूव / चोकोकांबभूव / चोकोकामास
चोकोकाञ्चकृव / चोकोकांचकृव / चोकोकाम्बभूविव / चोकोकांबभूविव / चोकोकामासिव
चोकोकाञ्चकृम / चोकोकांचकृम / चोकोकाम्बभूविम / चोकोकांबभूविम / चोकोकामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकोकिता
चोकोकितारौ
चोकोकितारः
मध्यम
चोकोकितासि
चोकोकितास्थः
चोकोकितास्थ
उत्तम
चोकोकितास्मि
चोकोकितास्वः
चोकोकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकोकिष्यति
चोकोकिष्यतः
चोकोकिष्यन्ति
मध्यम
चोकोकिष्यसि
चोकोकिष्यथः
चोकोकिष्यथ
उत्तम
चोकोकिष्यामि
चोकोकिष्यावः
चोकोकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चोकुक्तात् / चोकुक्ताद् / चोकुकीतु / चोकोक्तु
चोकुक्ताम्
चोकुकतु
मध्यम
चोकुक्तात् / चोकुक्ताद् / चोकुग्धि
चोकुक्तम्
चोकुक्त
उत्तम
चोकुकानि
चोकुकाव
चोकुकाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकुकीत् / अचोकुकीद् / अचोकोक् / अचोकोग्
अचोकुक्ताम्
अचोकुकुः
मध्यम
अचोकुकीः / अचोकोक् / अचोकोग्
अचोकुक्तम्
अचोकुक्त
उत्तम
अचोकुकम्
अचोकुक्व
अचोकुक्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोकुक्यात् / चोकुक्याद्
चोकुक्याताम्
चोकुक्युः
मध्यम
चोकुक्याः
चोकुक्यातम्
चोकुक्यात
उत्तम
चोकुक्याम्
चोकुक्याव
चोकुक्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चोकुक्यात् / चोकुक्याद्
चोकुक्यास्ताम्
चोकुक्यासुः
मध्यम
चोकुक्याः
चोकुक्यास्तम्
चोकुक्यास्त
उत्तम
चोकुक्यासम्
चोकुक्यास्व
चोकुक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकोकीत् / अचोकोकीद्
अचोकोकिष्टाम्
अचोकोकिषुः
मध्यम
अचोकोकीः
अचोकोकिष्टम्
अचोकोकिष्ट
उत्तम
अचोकोकिषम्
अचोकोकिष्व
अचोकोकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचोकोकिष्यत् / अचोकोकिष्यद्
अचोकोकिष्यताम्
अचोकोकिष्यन्
मध्यम
अचोकोकिष्यः
अचोकोकिष्यतम्
अचोकोकिष्यत
उत्तम
अचोकोकिष्यम्
अचोकोकिष्याव
अचोकोकिष्याम