काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालिष्यते / कालयिष्यते
कालिष्येते / कालयिष्येते
कालिष्यन्ते / कालयिष्यन्ते
मध्यम
कालिष्यसे / कालयिष्यसे
कालिष्येथे / कालयिष्येथे
कालिष्यध्वे / कालयिष्यध्वे
उत्तम
कालिष्ये / कालयिष्ये
कालिष्यावहे / कालयिष्यावहे
कालिष्यामहे / कालयिष्यामहे