काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकालिष्यत / अकालयिष्यत
अकालिष्येताम् / अकालयिष्येताम्
अकालिष्यन्त / अकालयिष्यन्त
मध्यम
अकालिष्यथाः / अकालयिष्यथाः
अकालिष्येथाम् / अकालयिष्येथाम्
अकालिष्यध्वम् / अकालयिष्यध्वम्
उत्तम
अकालिष्ये / अकालयिष्ये
अकालिष्यावहि / अकालयिष्यावहि
अकालिष्यामहि / अकालयिष्यामहि