काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालिता / कालयिता
कालितारौ / कालयितारौ
कालितारः / कालयितारः
मध्यम
कालितासे / कालयितासे
कालितासाथे / कालयितासाथे
कालिताध्वे / कालयिताध्वे
उत्तम
कालिताहे / कालयिताहे
कालितास्वहे / कालयितास्वहे
कालितास्महे / कालयितास्महे