काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकालि
अकालिषाताम् / अकालयिषाताम्
अकालिषत / अकालयिषत
मध्यम
अकालिष्ठाः / अकालयिष्ठाः
अकालिषाथाम् / अकालयिषाथाम्
अकालिढ्वम् / अकालिध्वम् / अकालयिढ्वम् / अकालयिध्वम्
उत्तम
अकालिषि / अकालयिषि
अकालिष्वहि / अकालयिष्वहि
अकालिष्महि / अकालयिष्महि