काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालिषीष्ट / कालयिषीष्ट
कालिषीयास्ताम् / कालयिषीयास्ताम्
कालिषीरन् / कालयिषीरन्
मध्यम
कालिषीष्ठाः / कालयिषीष्ठाः
कालिषीयास्थाम् / कालयिषीयास्थाम्
कालिषीढ्वम् / कालिषीध्वम् / कालयिषीढ्वम् / कालयिषीध्वम्
उत्तम
कालिषीय / कालयिषीय
कालिषीवहि / कालयिषीवहि
कालिषीमहि / कालयिषीमहि