काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयतात् / कालयताद् / कालयतु
कालयताम्
कालयन्तु
मध्यम
कालयतात् / कालयताद् / कालय
कालयतम्
कालयत
उत्तम
कालयानि
कालयाव
कालयाम