काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयिष्यति
कालयिष्यतः
कालयिष्यन्ति
मध्यम
कालयिष्यसि
कालयिष्यथः
कालयिष्यथ
उत्तम
कालयिष्यामि
कालयिष्यावः
कालयिष्यामः