काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयिष्यते
कालयिष्येते
कालयिष्यन्ते
मध्यम
कालयिष्यसे
कालयिष्येथे
कालयिष्यध्वे
उत्तम
कालयिष्ये
कालयिष्यावहे
कालयिष्यामहे