काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकालयिष्यत् / अकालयिष्यद्
अकालयिष्यताम्
अकालयिष्यन्
मध्यम
अकालयिष्यः
अकालयिष्यतम्
अकालयिष्यत
उत्तम
अकालयिष्यम्
अकालयिष्याव
अकालयिष्याम