काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकालयिष्यत
अकालयिष्येताम्
अकालयिष्यन्त
मध्यम
अकालयिष्यथाः
अकालयिष्येथाम्
अकालयिष्यध्वम्
उत्तम
अकालयिष्ये
अकालयिष्यावहि
अकालयिष्यामहि