काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रतुः / कालयांचक्रतुः / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्रुः / कालयांचक्रुः / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
मध्यम
कालयाञ्चकर्थ / कालयांचकर्थ / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चक्रथुः / कालयांचक्रथुः / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चक्र / कालयांचक्र / कालयाम्बभूव / कालयांबभूव / कालयामास
उत्तम
कालयाञ्चकर / कालयांचकर / कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृव / कालयांचकृव / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृम / कालयांचकृम / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम