काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
मध्यम
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूव / कालयांबभूव / कालयामास
उत्तम
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम