काल धातुरूपाणि - काल कालोपदेशे च इति पृथग्धातुरित्येके - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कालयिषीष्ट
कालयिषीयास्ताम्
कालयिषीरन्
मध्यम
कालयिषीष्ठाः
कालयिषीयास्थाम्
कालयिषीढ्वम् / कालयिषीध्वम्
उत्तम
कालयिषीय
कालयिषीवहि
कालयिषीमहि