कर्द् + यङ् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्द्यते
चाकर्द्येते
चाकर्द्यन्ते
मध्यम
चाकर्द्यसे
चाकर्द्येथे
चाकर्द्यध्वे
उत्तम
चाकर्द्ये
चाकर्द्यावहे
चाकर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवतुः / चाकर्दांबभूवतुः / चाकर्दामासतुः
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूवुः / चाकर्दांबभूवुः / चाकर्दामासुः
मध्यम
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविथ / चाकर्दांबभूविथ / चाकर्दामासिथ
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवथुः / चाकर्दांबभूवथुः / चाकर्दामासथुः
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
उत्तम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविव / चाकर्दांबभूविव / चाकर्दामासिव
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविम / चाकर्दांबभूविम / चाकर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्दिता
चाकर्दितारौ
चाकर्दितारः
मध्यम
चाकर्दितासे
चाकर्दितासाथे
चाकर्दिताध्वे
उत्तम
चाकर्दिताहे
चाकर्दितास्वहे
चाकर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्दिष्यते
चाकर्दिष्येते
चाकर्दिष्यन्ते
मध्यम
चाकर्दिष्यसे
चाकर्दिष्येथे
चाकर्दिष्यध्वे
उत्तम
चाकर्दिष्ये
चाकर्दिष्यावहे
चाकर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्द्यताम्
चाकर्द्येताम्
चाकर्द्यन्ताम्
मध्यम
चाकर्द्यस्व
चाकर्द्येथाम्
चाकर्द्यध्वम्
उत्तम
चाकर्द्यै
चाकर्द्यावहै
चाकर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकर्द्यत
अचाकर्द्येताम्
अचाकर्द्यन्त
मध्यम
अचाकर्द्यथाः
अचाकर्द्येथाम्
अचाकर्द्यध्वम्
उत्तम
अचाकर्द्ये
अचाकर्द्यावहि
अचाकर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्द्येत
चाकर्द्येयाताम्
चाकर्द्येरन्
मध्यम
चाकर्द्येथाः
चाकर्द्येयाथाम्
चाकर्द्येध्वम्
उत्तम
चाकर्द्येय
चाकर्द्येवहि
चाकर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकर्दिषीष्ट
चाकर्दिषीयास्ताम्
चाकर्दिषीरन्
मध्यम
चाकर्दिषीष्ठाः
चाकर्दिषीयास्थाम्
चाकर्दिषीध्वम्
उत्तम
चाकर्दिषीय
चाकर्दिषीवहि
चाकर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकर्दिष्ट
अचाकर्दिषाताम्
अचाकर्दिषत
मध्यम
अचाकर्दिष्ठाः
अचाकर्दिषाथाम्
अचाकर्दिढ्वम्
उत्तम
अचाकर्दिषि
अचाकर्दिष्वहि
अचाकर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकर्दिष्यत
अचाकर्दिष्येताम्
अचाकर्दिष्यन्त
मध्यम
अचाकर्दिष्यथाः
अचाकर्दिष्येथाम्
अचाकर्दिष्यध्वम्
उत्तम
अचाकर्दिष्ये
अचाकर्दिष्यावहि
अचाकर्दिष्यामहि