कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषति
चिकर्दयिषतः
चिकर्दयिषन्ति
मध्यम
चिकर्दयिषसि
चिकर्दयिषथः
चिकर्दयिषथ
उत्तम
चिकर्दयिषामि
चिकर्दयिषावः
चिकर्दयिषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्रतुः / चिकर्दयिषांचक्रतुः / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रुः / चिकर्दयिषांचक्रुः / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकर्थ / चिकर्दयिषांचकर्थ / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्रथुः / चिकर्दयिषांचक्रथुः / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चक्र / चिकर्दयिषांचक्र / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चकर / चिकर्दयिषांचकर / चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृव / चिकर्दयिषांचकृव / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृम / चिकर्दयिषांचकृम / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिता
चिकर्दयिषितारौ
चिकर्दयिषितारः
मध्यम
चिकर्दयिषितासि
चिकर्दयिषितास्थः
चिकर्दयिषितास्थ
उत्तम
चिकर्दयिषितास्मि
चिकर्दयिषितास्वः
चिकर्दयिषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिष्यति
चिकर्दयिषिष्यतः
चिकर्दयिषिष्यन्ति
मध्यम
चिकर्दयिषिष्यसि
चिकर्दयिषिष्यथः
चिकर्दयिषिष्यथ
उत्तम
चिकर्दयिषिष्यामि
चिकर्दयिषिष्यावः
चिकर्दयिषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषतात् / चिकर्दयिषताद् / चिकर्दयिषतु
चिकर्दयिषताम्
चिकर्दयिषन्तु
मध्यम
चिकर्दयिषतात् / चिकर्दयिषताद् / चिकर्दयिष
चिकर्दयिषतम्
चिकर्दयिषत
उत्तम
चिकर्दयिषाणि
चिकर्दयिषाव
चिकर्दयिषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषत् / अचिकर्दयिषद्
अचिकर्दयिषताम्
अचिकर्दयिषन्
मध्यम
अचिकर्दयिषः
अचिकर्दयिषतम्
अचिकर्दयिषत
उत्तम
अचिकर्दयिषम्
अचिकर्दयिषाव
अचिकर्दयिषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषेत् / चिकर्दयिषेद्
चिकर्दयिषेताम्
चिकर्दयिषेयुः
मध्यम
चिकर्दयिषेः
चिकर्दयिषेतम्
चिकर्दयिषेत
उत्तम
चिकर्दयिषेयम्
चिकर्दयिषेव
चिकर्दयिषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिष्यात् / चिकर्दयिष्याद्
चिकर्दयिष्यास्ताम्
चिकर्दयिष्यासुः
मध्यम
चिकर्दयिष्याः
चिकर्दयिष्यास्तम्
चिकर्दयिष्यास्त
उत्तम
चिकर्दयिष्यासम्
चिकर्दयिष्यास्व
चिकर्दयिष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषीत् / अचिकर्दयिषीद्
अचिकर्दयिषिष्टाम्
अचिकर्दयिषिषुः
मध्यम
अचिकर्दयिषीः
अचिकर्दयिषिष्टम्
अचिकर्दयिषिष्ट
उत्तम
अचिकर्दयिषिषम्
अचिकर्दयिषिष्व
अचिकर्दयिषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषिष्यत् / अचिकर्दयिषिष्यद्
अचिकर्दयिषिष्यताम्
अचिकर्दयिषिष्यन्
मध्यम
अचिकर्दयिषिष्यः
अचिकर्दयिषिष्यतम्
अचिकर्दयिषिष्यत
उत्तम
अचिकर्दयिषिष्यम्
अचिकर्दयिषिष्याव
अचिकर्दयिषिष्याम