कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषते
चिकर्दयिषेते
चिकर्दयिषन्ते
मध्यम
चिकर्दयिषसे
चिकर्दयिषेथे
चिकर्दयिषध्वे
उत्तम
चिकर्दयिषे
चिकर्दयिषावहे
चिकर्दयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्राते / चिकर्दयिषांचक्राते / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रिरे / चिकर्दयिषांचक्रिरे / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकृषे / चिकर्दयिषांचकृषे / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्राथे / चिकर्दयिषांचक्राथे / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चकृढ्वे / चिकर्दयिषांचकृढ्वे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृवहे / चिकर्दयिषांचकृवहे / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृमहे / चिकर्दयिषांचकृमहे / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिता
चिकर्दयिषितारौ
चिकर्दयिषितारः
मध्यम
चिकर्दयिषितासे
चिकर्दयिषितासाथे
चिकर्दयिषिताध्वे
उत्तम
चिकर्दयिषिताहे
चिकर्दयिषितास्वहे
चिकर्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिष्यते
चिकर्दयिषिष्येते
चिकर्दयिषिष्यन्ते
मध्यम
चिकर्दयिषिष्यसे
चिकर्दयिषिष्येथे
चिकर्दयिषिष्यध्वे
उत्तम
चिकर्दयिषिष्ये
चिकर्दयिषिष्यावहे
चिकर्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषताम्
चिकर्दयिषेताम्
चिकर्दयिषन्ताम्
मध्यम
चिकर्दयिषस्व
चिकर्दयिषेथाम्
चिकर्दयिषध्वम्
उत्तम
चिकर्दयिषै
चिकर्दयिषावहै
चिकर्दयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषत
अचिकर्दयिषेताम्
अचिकर्दयिषन्त
मध्यम
अचिकर्दयिषथाः
अचिकर्दयिषेथाम्
अचिकर्दयिषध्वम्
उत्तम
अचिकर्दयिषे
अचिकर्दयिषावहि
अचिकर्दयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषेत
चिकर्दयिषेयाताम्
चिकर्दयिषेरन्
मध्यम
चिकर्दयिषेथाः
चिकर्दयिषेयाथाम्
चिकर्दयिषेध्वम्
उत्तम
चिकर्दयिषेय
चिकर्दयिषेवहि
चिकर्दयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषिषीष्ट
चिकर्दयिषिषीयास्ताम्
चिकर्दयिषिषीरन्
मध्यम
चिकर्दयिषिषीष्ठाः
चिकर्दयिषिषीयास्थाम्
चिकर्दयिषिषीध्वम्
उत्तम
चिकर्दयिषिषीय
चिकर्दयिषिषीवहि
चिकर्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषिष्ट
अचिकर्दयिषिषाताम्
अचिकर्दयिषिषत
मध्यम
अचिकर्दयिषिष्ठाः
अचिकर्दयिषिषाथाम्
अचिकर्दयिषिढ्वम्
उत्तम
अचिकर्दयिषिषि
अचिकर्दयिषिष्वहि
अचिकर्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकर्दयिषिष्यत
अचिकर्दयिषिष्येताम्
अचिकर्दयिषिष्यन्त
मध्यम
अचिकर्दयिषिष्यथाः
अचिकर्दयिषिष्येथाम्
अचिकर्दयिषिष्यध्वम्
उत्तम
अचिकर्दयिषिष्ये
अचिकर्दयिषिष्यावहि
अचिकर्दयिषिष्यामहि