कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्रतुः / चिकर्दयिषांचक्रतुः / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रुः / चिकर्दयिषांचक्रुः / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकर्थ / चिकर्दयिषांचकर्थ / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्रथुः / चिकर्दयिषांचक्रथुः / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चक्र / चिकर्दयिषांचक्र / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चकर / चिकर्दयिषांचकर / चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृव / चिकर्दयिषांचकृव / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृम / चिकर्दयिषांचकृम / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम