कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्राते / चिकर्दयिषांचक्राते / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रिरे / चिकर्दयिषांचक्रिरे / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकृषे / चिकर्दयिषांचकृषे / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्राथे / चिकर्दयिषांचक्राथे / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चकृढ्वे / चिकर्दयिषांचकृढ्वे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृवहे / चिकर्दयिषांचकृवहे / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृमहे / चिकर्दयिषांचकृमहे / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम