कन्द् + यङ् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्द्यते
चाकन्द्येते
चाकन्द्यन्ते
मध्यम
चाकन्द्यसे
चाकन्द्येथे
चाकन्द्यध्वे
उत्तम
चाकन्द्ये
चाकन्द्यावहे
चाकन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चक्राते / चाकन्दांचक्राते / चाकन्दाम्बभूवतुः / चाकन्दांबभूवतुः / चाकन्दामासतुः
चाकन्दाञ्चक्रिरे / चाकन्दांचक्रिरे / चाकन्दाम्बभूवुः / चाकन्दांबभूवुः / चाकन्दामासुः
मध्यम
चाकन्दाञ्चकृषे / चाकन्दांचकृषे / चाकन्दाम्बभूविथ / चाकन्दांबभूविथ / चाकन्दामासिथ
चाकन्दाञ्चक्राथे / चाकन्दांचक्राथे / चाकन्दाम्बभूवथुः / चाकन्दांबभूवथुः / चाकन्दामासथुः
चाकन्दाञ्चकृढ्वे / चाकन्दांचकृढ्वे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
उत्तम
चाकन्दाञ्चक्रे / चाकन्दांचक्रे / चाकन्दाम्बभूव / चाकन्दांबभूव / चाकन्दामास
चाकन्दाञ्चकृवहे / चाकन्दांचकृवहे / चाकन्दाम्बभूविव / चाकन्दांबभूविव / चाकन्दामासिव
चाकन्दाञ्चकृमहे / चाकन्दांचकृमहे / चाकन्दाम्बभूविम / चाकन्दांबभूविम / चाकन्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्दिता
चाकन्दितारौ
चाकन्दितारः
मध्यम
चाकन्दितासे
चाकन्दितासाथे
चाकन्दिताध्वे
उत्तम
चाकन्दिताहे
चाकन्दितास्वहे
चाकन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्दिष्यते
चाकन्दिष्येते
चाकन्दिष्यन्ते
मध्यम
चाकन्दिष्यसे
चाकन्दिष्येथे
चाकन्दिष्यध्वे
उत्तम
चाकन्दिष्ये
चाकन्दिष्यावहे
चाकन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्द्यताम्
चाकन्द्येताम्
चाकन्द्यन्ताम्
मध्यम
चाकन्द्यस्व
चाकन्द्येथाम्
चाकन्द्यध्वम्
उत्तम
चाकन्द्यै
चाकन्द्यावहै
चाकन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकन्द्यत
अचाकन्द्येताम्
अचाकन्द्यन्त
मध्यम
अचाकन्द्यथाः
अचाकन्द्येथाम्
अचाकन्द्यध्वम्
उत्तम
अचाकन्द्ये
अचाकन्द्यावहि
अचाकन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्द्येत
चाकन्द्येयाताम्
चाकन्द्येरन्
मध्यम
चाकन्द्येथाः
चाकन्द्येयाथाम्
चाकन्द्येध्वम्
उत्तम
चाकन्द्येय
चाकन्द्येवहि
चाकन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चाकन्दिषीष्ट
चाकन्दिषीयास्ताम्
चाकन्दिषीरन्
मध्यम
चाकन्दिषीष्ठाः
चाकन्दिषीयास्थाम्
चाकन्दिषीध्वम्
उत्तम
चाकन्दिषीय
चाकन्दिषीवहि
चाकन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकन्दिष्ट
अचाकन्दिषाताम्
अचाकन्दिषत
मध्यम
अचाकन्दिष्ठाः
अचाकन्दिषाथाम्
अचाकन्दिढ्वम्
उत्तम
अचाकन्दिषि
अचाकन्दिष्वहि
अचाकन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचाकन्दिष्यत
अचाकन्दिष्येताम्
अचाकन्दिष्यन्त
मध्यम
अचाकन्दिष्यथाः
अचाकन्दिष्येथाम्
अचाकन्दिष्यध्वम्
उत्तम
अचाकन्दिष्ये
अचाकन्दिष्यावहि
अचाकन्दिष्यामहि